Declension table of ?durgamya

Deva

NeuterSingularDualPlural
Nominativedurgamyam durgamye durgamyāṇi
Vocativedurgamya durgamye durgamyāṇi
Accusativedurgamyam durgamye durgamyāṇi
Instrumentaldurgamyeṇa durgamyābhyām durgamyaiḥ
Dativedurgamyāya durgamyābhyām durgamyebhyaḥ
Ablativedurgamyāt durgamyābhyām durgamyebhyaḥ
Genitivedurgamyasya durgamyayoḥ durgamyāṇām
Locativedurgamye durgamyayoḥ durgamyeṣu

Compound durgamya -

Adverb -durgamyam -durgamyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria