Declension table of ?durgamya

Deva

MasculineSingularDualPlural
Nominativedurgamyaḥ durgamyau durgamyāḥ
Vocativedurgamya durgamyau durgamyāḥ
Accusativedurgamyam durgamyau durgamyān
Instrumentaldurgamyeṇa durgamyābhyām durgamyaiḥ durgamyebhiḥ
Dativedurgamyāya durgamyābhyām durgamyebhyaḥ
Ablativedurgamyāt durgamyābhyām durgamyebhyaḥ
Genitivedurgamyasya durgamyayoḥ durgamyāṇām
Locativedurgamye durgamyayoḥ durgamyeṣu

Compound durgamya -

Adverb -durgamyam -durgamyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria