Declension table of ?durgamamārganirgama

Deva

MasculineSingularDualPlural
Nominativedurgamamārganirgamaḥ durgamamārganirgamau durgamamārganirgamāḥ
Vocativedurgamamārganirgama durgamamārganirgamau durgamamārganirgamāḥ
Accusativedurgamamārganirgamam durgamamārganirgamau durgamamārganirgamān
Instrumentaldurgamamārganirgameṇa durgamamārganirgamābhyām durgamamārganirgamaiḥ durgamamārganirgamebhiḥ
Dativedurgamamārganirgamāya durgamamārganirgamābhyām durgamamārganirgamebhyaḥ
Ablativedurgamamārganirgamāt durgamamārganirgamābhyām durgamamārganirgamebhyaḥ
Genitivedurgamamārganirgamasya durgamamārganirgamayoḥ durgamamārganirgamāṇām
Locativedurgamamārganirgame durgamamārganirgamayoḥ durgamamārganirgameṣu

Compound durgamamārganirgama -

Adverb -durgamamārganirgamam -durgamamārganirgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria