Declension table of ?durgamārga

Deva

MasculineSingularDualPlural
Nominativedurgamārgaḥ durgamārgau durgamārgāḥ
Vocativedurgamārga durgamārgau durgamārgāḥ
Accusativedurgamārgam durgamārgau durgamārgān
Instrumentaldurgamārgeṇa durgamārgābhyām durgamārgaiḥ durgamārgebhiḥ
Dativedurgamārgāya durgamārgābhyām durgamārgebhyaḥ
Ablativedurgamārgāt durgamārgābhyām durgamārgebhyaḥ
Genitivedurgamārgasya durgamārgayoḥ durgamārgāṇām
Locativedurgamārge durgamārgayoḥ durgamārgeṣu

Compound durgamārga -

Adverb -durgamārgam -durgamārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria