Declension table of durgama

Deva

NeuterSingularDualPlural
Nominativedurgamam durgame durgamāṇi
Vocativedurgama durgame durgamāṇi
Accusativedurgamam durgame durgamāṇi
Instrumentaldurgameṇa durgamābhyām durgamaiḥ
Dativedurgamāya durgamābhyām durgamebhyaḥ
Ablativedurgamāt durgamābhyām durgamebhyaḥ
Genitivedurgamasya durgamayoḥ durgamāṇām
Locativedurgame durgamayoḥ durgameṣu

Compound durgama -

Adverb -durgamam -durgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria