Declension table of ?durgaha

Deva

NeuterSingularDualPlural
Nominativedurgaham durgahe durgahāṇi
Vocativedurgaha durgahe durgahāṇi
Accusativedurgaham durgahe durgahāṇi
Instrumentaldurgaheṇa durgahābhyām durgahaiḥ
Dativedurgahāya durgahābhyām durgahebhyaḥ
Ablativedurgahāt durgahābhyām durgahebhyaḥ
Genitivedurgahasya durgahayoḥ durgahāṇām
Locativedurgahe durgahayoḥ durgaheṣu

Compound durgaha -

Adverb -durgaham -durgahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria