Declension table of ?durgāvilāsa

Deva

MasculineSingularDualPlural
Nominativedurgāvilāsaḥ durgāvilāsau durgāvilāsāḥ
Vocativedurgāvilāsa durgāvilāsau durgāvilāsāḥ
Accusativedurgāvilāsam durgāvilāsau durgāvilāsān
Instrumentaldurgāvilāsena durgāvilāsābhyām durgāvilāsaiḥ durgāvilāsebhiḥ
Dativedurgāvilāsāya durgāvilāsābhyām durgāvilāsebhyaḥ
Ablativedurgāvilāsāt durgāvilāsābhyām durgāvilāsebhyaḥ
Genitivedurgāvilāsasya durgāvilāsayoḥ durgāvilāsānām
Locativedurgāvilāse durgāvilāsayoḥ durgāvilāseṣu

Compound durgāvilāsa -

Adverb -durgāvilāsam -durgāvilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria