Declension table of ?durgāvatī

Deva

FeminineSingularDualPlural
Nominativedurgāvatī durgāvatyau durgāvatyaḥ
Vocativedurgāvati durgāvatyau durgāvatyaḥ
Accusativedurgāvatīm durgāvatyau durgāvatīḥ
Instrumentaldurgāvatyā durgāvatībhyām durgāvatībhiḥ
Dativedurgāvatyai durgāvatībhyām durgāvatībhyaḥ
Ablativedurgāvatyāḥ durgāvatībhyām durgāvatībhyaḥ
Genitivedurgāvatyāḥ durgāvatyoḥ durgāvatīnām
Locativedurgāvatyām durgāvatyoḥ durgāvatīṣu

Compound durgāvati - durgāvatī -

Adverb -durgāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria