Declension table of ?durgāvarodha

Deva

MasculineSingularDualPlural
Nominativedurgāvarodhaḥ durgāvarodhau durgāvarodhāḥ
Vocativedurgāvarodha durgāvarodhau durgāvarodhāḥ
Accusativedurgāvarodham durgāvarodhau durgāvarodhān
Instrumentaldurgāvarodhena durgāvarodhābhyām durgāvarodhaiḥ durgāvarodhebhiḥ
Dativedurgāvarodhāya durgāvarodhābhyām durgāvarodhebhyaḥ
Ablativedurgāvarodhāt durgāvarodhābhyām durgāvarodhebhyaḥ
Genitivedurgāvarodhasya durgāvarodhayoḥ durgāvarodhānām
Locativedurgāvarodhe durgāvarodhayoḥ durgāvarodheṣu

Compound durgāvarodha -

Adverb -durgāvarodham -durgāvarodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria