Declension table of ?durgāvallabha

Deva

MasculineSingularDualPlural
Nominativedurgāvallabhaḥ durgāvallabhau durgāvallabhāḥ
Vocativedurgāvallabha durgāvallabhau durgāvallabhāḥ
Accusativedurgāvallabham durgāvallabhau durgāvallabhān
Instrumentaldurgāvallabhena durgāvallabhābhyām durgāvallabhaiḥ durgāvallabhebhiḥ
Dativedurgāvallabhāya durgāvallabhābhyām durgāvallabhebhyaḥ
Ablativedurgāvallabhāt durgāvallabhābhyām durgāvallabhebhyaḥ
Genitivedurgāvallabhasya durgāvallabhayoḥ durgāvallabhānām
Locativedurgāvallabhe durgāvallabhayoḥ durgāvallabheṣu

Compound durgāvallabha -

Adverb -durgāvallabham -durgāvallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria