Declension table of ?durgāstava

Deva

MasculineSingularDualPlural
Nominativedurgāstavaḥ durgāstavau durgāstavāḥ
Vocativedurgāstava durgāstavau durgāstavāḥ
Accusativedurgāstavam durgāstavau durgāstavān
Instrumentaldurgāstavena durgāstavābhyām durgāstavaiḥ durgāstavebhiḥ
Dativedurgāstavāya durgāstavābhyām durgāstavebhyaḥ
Ablativedurgāstavāt durgāstavābhyām durgāstavebhyaḥ
Genitivedurgāstavasya durgāstavayoḥ durgāstavānām
Locativedurgāstave durgāstavayoḥ durgāstaveṣu

Compound durgāstava -

Adverb -durgāstavam -durgāstavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria