Declension table of ?durgārohaṇa

Deva

NeuterSingularDualPlural
Nominativedurgārohaṇam durgārohaṇe durgārohaṇāni
Vocativedurgārohaṇa durgārohaṇe durgārohaṇāni
Accusativedurgārohaṇam durgārohaṇe durgārohaṇāni
Instrumentaldurgārohaṇena durgārohaṇābhyām durgārohaṇaiḥ
Dativedurgārohaṇāya durgārohaṇābhyām durgārohaṇebhyaḥ
Ablativedurgārohaṇāt durgārohaṇābhyām durgārohaṇebhyaḥ
Genitivedurgārohaṇasya durgārohaṇayoḥ durgārohaṇānām
Locativedurgārohaṇe durgārohaṇayoḥ durgārohaṇeṣu

Compound durgārohaṇa -

Adverb -durgārohaṇam -durgārohaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria