Declension table of ?durgārohaṇa

Deva

MasculineSingularDualPlural
Nominativedurgārohaṇaḥ durgārohaṇau durgārohaṇāḥ
Vocativedurgārohaṇa durgārohaṇau durgārohaṇāḥ
Accusativedurgārohaṇam durgārohaṇau durgārohaṇān
Instrumentaldurgārohaṇena durgārohaṇābhyām durgārohaṇaiḥ durgārohaṇebhiḥ
Dativedurgārohaṇāya durgārohaṇābhyām durgārohaṇebhyaḥ
Ablativedurgārohaṇāt durgārohaṇābhyām durgārohaṇebhyaḥ
Genitivedurgārohaṇasya durgārohaṇayoḥ durgārohaṇānām
Locativedurgārohaṇe durgārohaṇayoḥ durgārohaṇeṣu

Compound durgārohaṇa -

Adverb -durgārohaṇam -durgārohaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria