Declension table of ?durgārcanamāhātmya

Deva

NeuterSingularDualPlural
Nominativedurgārcanamāhātmyam durgārcanamāhātmye durgārcanamāhātmyāni
Vocativedurgārcanamāhātmya durgārcanamāhātmye durgārcanamāhātmyāni
Accusativedurgārcanamāhātmyam durgārcanamāhātmye durgārcanamāhātmyāni
Instrumentaldurgārcanamāhātmyena durgārcanamāhātmyābhyām durgārcanamāhātmyaiḥ
Dativedurgārcanamāhātmyāya durgārcanamāhātmyābhyām durgārcanamāhātmyebhyaḥ
Ablativedurgārcanamāhātmyāt durgārcanamāhātmyābhyām durgārcanamāhātmyebhyaḥ
Genitivedurgārcanamāhātmyasya durgārcanamāhātmyayoḥ durgārcanamāhātmyānām
Locativedurgārcanamāhātmye durgārcanamāhātmyayoḥ durgārcanamāhātmyeṣu

Compound durgārcanamāhātmya -

Adverb -durgārcanamāhātmyam -durgārcanamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria