Declension table of ?durgāpañcāṅga

Deva

NeuterSingularDualPlural
Nominativedurgāpañcāṅgam durgāpañcāṅge durgāpañcāṅgāni
Vocativedurgāpañcāṅga durgāpañcāṅge durgāpañcāṅgāni
Accusativedurgāpañcāṅgam durgāpañcāṅge durgāpañcāṅgāni
Instrumentaldurgāpañcāṅgena durgāpañcāṅgābhyām durgāpañcāṅgaiḥ
Dativedurgāpañcāṅgāya durgāpañcāṅgābhyām durgāpañcāṅgebhyaḥ
Ablativedurgāpañcāṅgāt durgāpañcāṅgābhyām durgāpañcāṅgebhyaḥ
Genitivedurgāpañcāṅgasya durgāpañcāṅgayoḥ durgāpañcāṅgānām
Locativedurgāpañcāṅge durgāpañcāṅgayoḥ durgāpañcāṅgeṣu

Compound durgāpañcāṅga -

Adverb -durgāpañcāṅgam -durgāpañcāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria