Declension table of ?durgāmahattva

Deva

NeuterSingularDualPlural
Nominativedurgāmahattvam durgāmahattve durgāmahattvāni
Vocativedurgāmahattva durgāmahattve durgāmahattvāni
Accusativedurgāmahattvam durgāmahattve durgāmahattvāni
Instrumentaldurgāmahattvena durgāmahattvābhyām durgāmahattvaiḥ
Dativedurgāmahattvāya durgāmahattvābhyām durgāmahattvebhyaḥ
Ablativedurgāmahattvāt durgāmahattvābhyām durgāmahattvebhyaḥ
Genitivedurgāmahattvasya durgāmahattvayoḥ durgāmahattvānām
Locativedurgāmahattve durgāmahattvayoḥ durgāmahattveṣu

Compound durgāmahattva -

Adverb -durgāmahattvam -durgāmahattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria