Declension table of ?durgākramaṇa

Deva

NeuterSingularDualPlural
Nominativedurgākramaṇam durgākramaṇe durgākramaṇāni
Vocativedurgākramaṇa durgākramaṇe durgākramaṇāni
Accusativedurgākramaṇam durgākramaṇe durgākramaṇāni
Instrumentaldurgākramaṇena durgākramaṇābhyām durgākramaṇaiḥ
Dativedurgākramaṇāya durgākramaṇābhyām durgākramaṇebhyaḥ
Ablativedurgākramaṇāt durgākramaṇābhyām durgākramaṇebhyaḥ
Genitivedurgākramaṇasya durgākramaṇayoḥ durgākramaṇānām
Locativedurgākramaṇe durgākramaṇayoḥ durgākramaṇeṣu

Compound durgākramaṇa -

Adverb -durgākramaṇam -durgākramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria