Declension table of ?durgādhikārin

Deva

MasculineSingularDualPlural
Nominativedurgādhikārī durgādhikāriṇau durgādhikāriṇaḥ
Vocativedurgādhikārin durgādhikāriṇau durgādhikāriṇaḥ
Accusativedurgādhikāriṇam durgādhikāriṇau durgādhikāriṇaḥ
Instrumentaldurgādhikāriṇā durgādhikāribhyām durgādhikāribhiḥ
Dativedurgādhikāriṇe durgādhikāribhyām durgādhikāribhyaḥ
Ablativedurgādhikāriṇaḥ durgādhikāribhyām durgādhikāribhyaḥ
Genitivedurgādhikāriṇaḥ durgādhikāriṇoḥ durgādhikāriṇām
Locativedurgādhikāriṇi durgādhikāriṇoḥ durgādhikāriṣu

Compound durgādhikāri -

Adverb -durgādhikāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria