Declension table of ?durgādhatva

Deva

NeuterSingularDualPlural
Nominativedurgādhatvam durgādhatve durgādhatvāni
Vocativedurgādhatva durgādhatve durgādhatvāni
Accusativedurgādhatvam durgādhatve durgādhatvāni
Instrumentaldurgādhatvena durgādhatvābhyām durgādhatvaiḥ
Dativedurgādhatvāya durgādhatvābhyām durgādhatvebhyaḥ
Ablativedurgādhatvāt durgādhatvābhyām durgādhatvebhyaḥ
Genitivedurgādhatvasya durgādhatvayoḥ durgādhatvānām
Locativedurgādhatve durgādhatvayoḥ durgādhatveṣu

Compound durgādhatva -

Adverb -durgādhatvam -durgādhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria