Declension table of ?durgācārya

Deva

MasculineSingularDualPlural
Nominativedurgācāryaḥ durgācāryau durgācāryāḥ
Vocativedurgācārya durgācāryau durgācāryāḥ
Accusativedurgācāryam durgācāryau durgācāryān
Instrumentaldurgācāryeṇa durgācāryābhyām durgācāryaiḥ durgācāryebhiḥ
Dativedurgācāryāya durgācāryābhyām durgācāryebhyaḥ
Ablativedurgācāryāt durgācāryābhyām durgācāryebhyaḥ
Genitivedurgācāryasya durgācāryayoḥ durgācāryāṇām
Locativedurgācārye durgācāryayoḥ durgācāryeṣu

Compound durgācārya -

Adverb -durgācāryam -durgācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria