Declension table of ?durgāṣṭamī

Deva

FeminineSingularDualPlural
Nominativedurgāṣṭamī durgāṣṭamyau durgāṣṭamyaḥ
Vocativedurgāṣṭami durgāṣṭamyau durgāṣṭamyaḥ
Accusativedurgāṣṭamīm durgāṣṭamyau durgāṣṭamīḥ
Instrumentaldurgāṣṭamyā durgāṣṭamībhyām durgāṣṭamībhiḥ
Dativedurgāṣṭamyai durgāṣṭamībhyām durgāṣṭamībhyaḥ
Ablativedurgāṣṭamyāḥ durgāṣṭamībhyām durgāṣṭamībhyaḥ
Genitivedurgāṣṭamyāḥ durgāṣṭamyoḥ durgāṣṭamīnām
Locativedurgāṣṭamyām durgāṣṭamyoḥ durgāṣṭamīṣu

Compound durgāṣṭami - durgāṣṭamī -

Adverb -durgāṣṭami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria