Declension table of ?durgāḍhā

Deva

FeminineSingularDualPlural
Nominativedurgāḍhā durgāḍhe durgāḍhāḥ
Vocativedurgāḍhe durgāḍhe durgāḍhāḥ
Accusativedurgāḍhām durgāḍhe durgāḍhāḥ
Instrumentaldurgāḍhayā durgāḍhābhyām durgāḍhābhiḥ
Dativedurgāḍhāyai durgāḍhābhyām durgāḍhābhyaḥ
Ablativedurgāḍhāyāḥ durgāḍhābhyām durgāḍhābhyaḥ
Genitivedurgāḍhāyāḥ durgāḍhayoḥ durgāḍhānām
Locativedurgāḍhāyām durgāḍhayoḥ durgāḍhāsu

Adverb -durgāḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria