Declension table of ?durgāḍha

Deva

NeuterSingularDualPlural
Nominativedurgāḍham durgāḍhe durgāḍhāni
Vocativedurgāḍha durgāḍhe durgāḍhāni
Accusativedurgāḍham durgāḍhe durgāḍhāni
Instrumentaldurgāḍhena durgāḍhābhyām durgāḍhaiḥ
Dativedurgāḍhāya durgāḍhābhyām durgāḍhebhyaḥ
Ablativedurgāḍhāt durgāḍhābhyām durgāḍhebhyaḥ
Genitivedurgāḍhasya durgāḍhayoḥ durgāḍhānām
Locativedurgāḍhe durgāḍhayoḥ durgāḍheṣu

Compound durgāḍha -

Adverb -durgāḍham -durgāḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria