Declension table of ?durgāḍha

Deva

MasculineSingularDualPlural
Nominativedurgāḍhaḥ durgāḍhau durgāḍhāḥ
Vocativedurgāḍha durgāḍhau durgāḍhāḥ
Accusativedurgāḍham durgāḍhau durgāḍhān
Instrumentaldurgāḍhena durgāḍhābhyām durgāḍhaiḥ durgāḍhebhiḥ
Dativedurgāḍhāya durgāḍhābhyām durgāḍhebhyaḥ
Ablativedurgāḍhāt durgāḍhābhyām durgāḍhebhyaḥ
Genitivedurgāḍhasya durgāḍhayoḥ durgāḍhānām
Locativedurgāḍhe durgāḍhayoḥ durgāḍheṣu

Compound durgāḍha -

Adverb -durgāḍham -durgāḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria