Declension table of ?durgaṭīkā

Deva

FeminineSingularDualPlural
Nominativedurgaṭīkā durgaṭīke durgaṭīkāḥ
Vocativedurgaṭīke durgaṭīke durgaṭīkāḥ
Accusativedurgaṭīkām durgaṭīke durgaṭīkāḥ
Instrumentaldurgaṭīkayā durgaṭīkābhyām durgaṭīkābhiḥ
Dativedurgaṭīkāyai durgaṭīkābhyām durgaṭīkābhyaḥ
Ablativedurgaṭīkāyāḥ durgaṭīkābhyām durgaṭīkābhyaḥ
Genitivedurgaṭīkāyāḥ durgaṭīkayoḥ durgaṭīkānām
Locativedurgaṭīkāyām durgaṭīkayoḥ durgaṭīkāsu

Adverb -durgaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria