Declension table of ?durgṛbhi

Deva

MasculineSingularDualPlural
Nominativedurgṛbhiḥ durgṛbhī durgṛbhayaḥ
Vocativedurgṛbhe durgṛbhī durgṛbhayaḥ
Accusativedurgṛbhim durgṛbhī durgṛbhīn
Instrumentaldurgṛbhiṇā durgṛbhibhyām durgṛbhibhiḥ
Dativedurgṛbhaye durgṛbhibhyām durgṛbhibhyaḥ
Ablativedurgṛbheḥ durgṛbhibhyām durgṛbhibhyaḥ
Genitivedurgṛbheḥ durgṛbhyoḥ durgṛbhīṇām
Locativedurgṛbhau durgṛbhyoḥ durgṛbhiṣu

Compound durgṛbhi -

Adverb -durgṛbhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria