Declension table of dureva

Deva

MasculineSingularDualPlural
Nominativedurevaḥ durevau durevāḥ
Vocativedureva durevau durevāḥ
Accusativedurevam durevau durevān
Instrumentaldureveṇa durevābhyām durevaiḥ durevebhiḥ
Dativedurevāya durevābhyām durevebhyaḥ
Ablativedurevāt durevābhyām durevebhyaḥ
Genitivedurevasya durevayoḥ durevāṇām
Locativedureve durevayoḥ dureveṣu

Compound dureva -

Adverb -durevam -durevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria