Declension table of ?durdūrānta

Deva

NeuterSingularDualPlural
Nominativedurdūrāntam durdūrānte durdūrāntāni
Vocativedurdūrānta durdūrānte durdūrāntāni
Accusativedurdūrāntam durdūrānte durdūrāntāni
Instrumentaldurdūrāntena durdūrāntābhyām durdūrāntaiḥ
Dativedurdūrāntāya durdūrāntābhyām durdūrāntebhyaḥ
Ablativedurdūrāntāt durdūrāntābhyām durdūrāntebhyaḥ
Genitivedurdūrāntasya durdūrāntayoḥ durdūrāntānām
Locativedurdūrānte durdūrāntayoḥ durdūrānteṣu

Compound durdūrānta -

Adverb -durdūrāntam -durdūrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria