Declension table of ?durdivasa

Deva

MasculineSingularDualPlural
Nominativedurdivasaḥ durdivasau durdivasāḥ
Vocativedurdivasa durdivasau durdivasāḥ
Accusativedurdivasam durdivasau durdivasān
Instrumentaldurdivasena durdivasābhyām durdivasaiḥ durdivasebhiḥ
Dativedurdivasāya durdivasābhyām durdivasebhyaḥ
Ablativedurdivasāt durdivasābhyām durdivasebhyaḥ
Genitivedurdivasasya durdivasayoḥ durdivasānām
Locativedurdivase durdivasayoḥ durdivaseṣu

Compound durdivasa -

Adverb -durdivasam -durdivasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria