Declension table of ?durdinagrastabhāskarā

Deva

FeminineSingularDualPlural
Nominativedurdinagrastabhāskarā durdinagrastabhāskare durdinagrastabhāskarāḥ
Vocativedurdinagrastabhāskare durdinagrastabhāskare durdinagrastabhāskarāḥ
Accusativedurdinagrastabhāskarām durdinagrastabhāskare durdinagrastabhāskarāḥ
Instrumentaldurdinagrastabhāskarayā durdinagrastabhāskarābhyām durdinagrastabhāskarābhiḥ
Dativedurdinagrastabhāskarāyai durdinagrastabhāskarābhyām durdinagrastabhāskarābhyaḥ
Ablativedurdinagrastabhāskarāyāḥ durdinagrastabhāskarābhyām durdinagrastabhāskarābhyaḥ
Genitivedurdinagrastabhāskarāyāḥ durdinagrastabhāskarayoḥ durdinagrastabhāskarāṇām
Locativedurdinagrastabhāskarāyām durdinagrastabhāskarayoḥ durdinagrastabhāskarāsu

Adverb -durdinagrastabhāskaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria