Declension table of ?durdhyāna

Deva

NeuterSingularDualPlural
Nominativedurdhyānam durdhyāne durdhyānāni
Vocativedurdhyāna durdhyāne durdhyānāni
Accusativedurdhyānam durdhyāne durdhyānāni
Instrumentaldurdhyānena durdhyānābhyām durdhyānaiḥ
Dativedurdhyānāya durdhyānābhyām durdhyānebhyaḥ
Ablativedurdhyānāt durdhyānābhyām durdhyānebhyaḥ
Genitivedurdhyānasya durdhyānayoḥ durdhyānānām
Locativedurdhyāne durdhyānayoḥ durdhyāneṣu

Compound durdhyāna -

Adverb -durdhyānam -durdhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria