Declension table of ?durdharāyogādhyāya

Deva

MasculineSingularDualPlural
Nominativedurdharāyogādhyāyaḥ durdharāyogādhyāyau durdharāyogādhyāyāḥ
Vocativedurdharāyogādhyāya durdharāyogādhyāyau durdharāyogādhyāyāḥ
Accusativedurdharāyogādhyāyam durdharāyogādhyāyau durdharāyogādhyāyān
Instrumentaldurdharāyogādhyāyena durdharāyogādhyāyābhyām durdharāyogādhyāyaiḥ durdharāyogādhyāyebhiḥ
Dativedurdharāyogādhyāyāya durdharāyogādhyāyābhyām durdharāyogādhyāyebhyaḥ
Ablativedurdharāyogādhyāyāt durdharāyogādhyāyābhyām durdharāyogādhyāyebhyaḥ
Genitivedurdharāyogādhyāyasya durdharāyogādhyāyayoḥ durdharāyogādhyāyānām
Locativedurdharāyogādhyāye durdharāyogādhyāyayoḥ durdharāyogādhyāyeṣu

Compound durdharāyogādhyāya -

Adverb -durdharāyogādhyāyam -durdharāyogādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria