Declension table of ?durdharṣatva

Deva

NeuterSingularDualPlural
Nominativedurdharṣatvam durdharṣatve durdharṣatvāni
Vocativedurdharṣatva durdharṣatve durdharṣatvāni
Accusativedurdharṣatvam durdharṣatve durdharṣatvāni
Instrumentaldurdharṣatvena durdharṣatvābhyām durdharṣatvaiḥ
Dativedurdharṣatvāya durdharṣatvābhyām durdharṣatvebhyaḥ
Ablativedurdharṣatvāt durdharṣatvābhyām durdharṣatvebhyaḥ
Genitivedurdharṣatvasya durdharṣatvayoḥ durdharṣatvānām
Locativedurdharṣatve durdharṣatvayoḥ durdharṣatveṣu

Compound durdharṣatva -

Adverb -durdharṣatvam -durdharṣatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria