Declension table of ?durdharṣatā

Deva

FeminineSingularDualPlural
Nominativedurdharṣatā durdharṣate durdharṣatāḥ
Vocativedurdharṣate durdharṣate durdharṣatāḥ
Accusativedurdharṣatām durdharṣate durdharṣatāḥ
Instrumentaldurdharṣatayā durdharṣatābhyām durdharṣatābhiḥ
Dativedurdharṣatāyai durdharṣatābhyām durdharṣatābhyaḥ
Ablativedurdharṣatāyāḥ durdharṣatābhyām durdharṣatābhyaḥ
Genitivedurdharṣatāyāḥ durdharṣatayoḥ durdharṣatānām
Locativedurdharṣatāyām durdharṣatayoḥ durdharṣatāsu

Adverb -durdharṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria