Declension table of ?durdharṣakumārabhūta

Deva

MasculineSingularDualPlural
Nominativedurdharṣakumārabhūtaḥ durdharṣakumārabhūtau durdharṣakumārabhūtāḥ
Vocativedurdharṣakumārabhūta durdharṣakumārabhūtau durdharṣakumārabhūtāḥ
Accusativedurdharṣakumārabhūtam durdharṣakumārabhūtau durdharṣakumārabhūtān
Instrumentaldurdharṣakumārabhūtena durdharṣakumārabhūtābhyām durdharṣakumārabhūtaiḥ durdharṣakumārabhūtebhiḥ
Dativedurdharṣakumārabhūtāya durdharṣakumārabhūtābhyām durdharṣakumārabhūtebhyaḥ
Ablativedurdharṣakumārabhūtāt durdharṣakumārabhūtābhyām durdharṣakumārabhūtebhyaḥ
Genitivedurdharṣakumārabhūtasya durdharṣakumārabhūtayoḥ durdharṣakumārabhūtānām
Locativedurdharṣakumārabhūte durdharṣakumārabhūtayoḥ durdharṣakumārabhūteṣu

Compound durdharṣakumārabhūta -

Adverb -durdharṣakumārabhūtam -durdharṣakumārabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria