Declension table of ?durdharṣaṇā

Deva

FeminineSingularDualPlural
Nominativedurdharṣaṇā durdharṣaṇe durdharṣaṇāḥ
Vocativedurdharṣaṇe durdharṣaṇe durdharṣaṇāḥ
Accusativedurdharṣaṇām durdharṣaṇe durdharṣaṇāḥ
Instrumentaldurdharṣaṇayā durdharṣaṇābhyām durdharṣaṇābhiḥ
Dativedurdharṣaṇāyai durdharṣaṇābhyām durdharṣaṇābhyaḥ
Ablativedurdharṣaṇāyāḥ durdharṣaṇābhyām durdharṣaṇābhyaḥ
Genitivedurdharṣaṇāyāḥ durdharṣaṇayoḥ durdharṣaṇānām
Locativedurdharṣaṇāyām durdharṣaṇayoḥ durdharṣaṇāsu

Adverb -durdharṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria