Declension table of ?durdharṣaṇa

Deva

NeuterSingularDualPlural
Nominativedurdharṣaṇam durdharṣaṇe durdharṣaṇāni
Vocativedurdharṣaṇa durdharṣaṇe durdharṣaṇāni
Accusativedurdharṣaṇam durdharṣaṇe durdharṣaṇāni
Instrumentaldurdharṣaṇena durdharṣaṇābhyām durdharṣaṇaiḥ
Dativedurdharṣaṇāya durdharṣaṇābhyām durdharṣaṇebhyaḥ
Ablativedurdharṣaṇāt durdharṣaṇābhyām durdharṣaṇebhyaḥ
Genitivedurdharṣaṇasya durdharṣaṇayoḥ durdharṣaṇānām
Locativedurdharṣaṇe durdharṣaṇayoḥ durdharṣaṇeṣu

Compound durdharṣaṇa -

Adverb -durdharṣaṇam -durdharṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria