Declension table of ?durdharṣaṇa

Deva

MasculineSingularDualPlural
Nominativedurdharṣaṇaḥ durdharṣaṇau durdharṣaṇāḥ
Vocativedurdharṣaṇa durdharṣaṇau durdharṣaṇāḥ
Accusativedurdharṣaṇam durdharṣaṇau durdharṣaṇān
Instrumentaldurdharṣaṇena durdharṣaṇābhyām durdharṣaṇaiḥ durdharṣaṇebhiḥ
Dativedurdharṣaṇāya durdharṣaṇābhyām durdharṣaṇebhyaḥ
Ablativedurdharṣaṇāt durdharṣaṇābhyām durdharṣaṇebhyaḥ
Genitivedurdharṣaṇasya durdharṣaṇayoḥ durdharṣaṇānām
Locativedurdharṣaṇe durdharṣaṇayoḥ durdharṣaṇeṣu

Compound durdharṣaṇa -

Adverb -durdharṣaṇam -durdharṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria