Declension table of durdharṣa

Deva

NeuterSingularDualPlural
Nominativedurdharṣam durdharṣe durdharṣāṇi
Vocativedurdharṣa durdharṣe durdharṣāṇi
Accusativedurdharṣam durdharṣe durdharṣāṇi
Instrumentaldurdharṣeṇa durdharṣābhyām durdharṣaiḥ
Dativedurdharṣāya durdharṣābhyām durdharṣebhyaḥ
Ablativedurdharṣāt durdharṣābhyām durdharṣebhyaḥ
Genitivedurdharṣasya durdharṣayoḥ durdharṣāṇām
Locativedurdharṣe durdharṣayoḥ durdharṣeṣu

Compound durdharṣa -

Adverb -durdharṣam -durdharṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria