Declension table of ?durdhāvā

Deva

FeminineSingularDualPlural
Nominativedurdhāvā durdhāve durdhāvāḥ
Vocativedurdhāve durdhāve durdhāvāḥ
Accusativedurdhāvām durdhāve durdhāvāḥ
Instrumentaldurdhāvayā durdhāvābhyām durdhāvābhiḥ
Dativedurdhāvāyai durdhāvābhyām durdhāvābhyaḥ
Ablativedurdhāvāyāḥ durdhāvābhyām durdhāvābhyaḥ
Genitivedurdhāvāyāḥ durdhāvayoḥ durdhāvānām
Locativedurdhāvāyām durdhāvayoḥ durdhāvāsu

Adverb -durdhāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria