Declension table of ?durdhāva

Deva

NeuterSingularDualPlural
Nominativedurdhāvam durdhāve durdhāvāni
Vocativedurdhāva durdhāve durdhāvāni
Accusativedurdhāvam durdhāve durdhāvāni
Instrumentaldurdhāvena durdhāvābhyām durdhāvaiḥ
Dativedurdhāvāya durdhāvābhyām durdhāvebhyaḥ
Ablativedurdhāvāt durdhāvābhyām durdhāvebhyaḥ
Genitivedurdhāvasya durdhāvayoḥ durdhāvānām
Locativedurdhāve durdhāvayoḥ durdhāveṣu

Compound durdhāva -

Adverb -durdhāvam -durdhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria