Declension table of ?durdhārya

Deva

NeuterSingularDualPlural
Nominativedurdhāryam durdhārye durdhāryāṇi
Vocativedurdhārya durdhārye durdhāryāṇi
Accusativedurdhāryam durdhārye durdhāryāṇi
Instrumentaldurdhāryeṇa durdhāryābhyām durdhāryaiḥ
Dativedurdhāryāya durdhāryābhyām durdhāryebhyaḥ
Ablativedurdhāryāt durdhāryābhyām durdhāryebhyaḥ
Genitivedurdhāryasya durdhāryayoḥ durdhāryāṇām
Locativedurdhārye durdhāryayoḥ durdhāryeṣu

Compound durdhārya -

Adverb -durdhāryam -durdhāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria