Declension table of ?durdattā

Deva

FeminineSingularDualPlural
Nominativedurdattā durdatte durdattāḥ
Vocativedurdatte durdatte durdattāḥ
Accusativedurdattām durdatte durdattāḥ
Instrumentaldurdattayā durdattābhyām durdattābhiḥ
Dativedurdattāyai durdattābhyām durdattābhyaḥ
Ablativedurdattāyāḥ durdattābhyām durdattābhyaḥ
Genitivedurdattāyāḥ durdattayoḥ durdattānām
Locativedurdattāyām durdattayoḥ durdattāsu

Adverb -durdattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria