Declension table of ?durdamya

Deva

MasculineSingularDualPlural
Nominativedurdamyaḥ durdamyau durdamyāḥ
Vocativedurdamya durdamyau durdamyāḥ
Accusativedurdamyam durdamyau durdamyān
Instrumentaldurdamyena durdamyābhyām durdamyaiḥ durdamyebhiḥ
Dativedurdamyāya durdamyābhyām durdamyebhyaḥ
Ablativedurdamyāt durdamyābhyām durdamyebhyaḥ
Genitivedurdamyasya durdamyayoḥ durdamyānām
Locativedurdamye durdamyayoḥ durdamyeṣu

Compound durdamya -

Adverb -durdamyam -durdamyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria