Declension table of ?durdamana

Deva

MasculineSingularDualPlural
Nominativedurdamanaḥ durdamanau durdamanāḥ
Vocativedurdamana durdamanau durdamanāḥ
Accusativedurdamanam durdamanau durdamanān
Instrumentaldurdamanena durdamanābhyām durdamanaiḥ durdamanebhiḥ
Dativedurdamanāya durdamanābhyām durdamanebhyaḥ
Ablativedurdamanāt durdamanābhyām durdamanebhyaḥ
Genitivedurdamanasya durdamanayoḥ durdamanānām
Locativedurdamane durdamanayoḥ durdamaneṣu

Compound durdamana -

Adverb -durdamanam -durdamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria