Declension table of ?durdamā

Deva

FeminineSingularDualPlural
Nominativedurdamā durdame durdamāḥ
Vocativedurdame durdame durdamāḥ
Accusativedurdamām durdame durdamāḥ
Instrumentaldurdamayā durdamābhyām durdamābhiḥ
Dativedurdamāyai durdamābhyām durdamābhyaḥ
Ablativedurdamāyāḥ durdamābhyām durdamābhyaḥ
Genitivedurdamāyāḥ durdamayoḥ durdamānām
Locativedurdamāyām durdamayoḥ durdamāsu

Adverb -durdamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria