Declension table of durdaivavat

Deva

NeuterSingularDualPlural
Nominativedurdaivavat durdaivavantī durdaivavatī durdaivavanti
Vocativedurdaivavat durdaivavantī durdaivavatī durdaivavanti
Accusativedurdaivavat durdaivavantī durdaivavatī durdaivavanti
Instrumentaldurdaivavatā durdaivavadbhyām durdaivavadbhiḥ
Dativedurdaivavate durdaivavadbhyām durdaivavadbhyaḥ
Ablativedurdaivavataḥ durdaivavadbhyām durdaivavadbhyaḥ
Genitivedurdaivavataḥ durdaivavatoḥ durdaivavatām
Locativedurdaivavati durdaivavatoḥ durdaivavatsu

Adverb -durdaivavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria