Declension table of ?durdagdhā

Deva

FeminineSingularDualPlural
Nominativedurdagdhā durdagdhe durdagdhāḥ
Vocativedurdagdhe durdagdhe durdagdhāḥ
Accusativedurdagdhām durdagdhe durdagdhāḥ
Instrumentaldurdagdhayā durdagdhābhyām durdagdhābhiḥ
Dativedurdagdhāyai durdagdhābhyām durdagdhābhyaḥ
Ablativedurdagdhāyāḥ durdagdhābhyām durdagdhābhyaḥ
Genitivedurdagdhāyāḥ durdagdhayoḥ durdagdhānām
Locativedurdagdhāyām durdagdhayoḥ durdagdhāsu

Adverb -durdagdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria