Declension table of ?durdagdha

Deva

MasculineSingularDualPlural
Nominativedurdagdhaḥ durdagdhau durdagdhāḥ
Vocativedurdagdha durdagdhau durdagdhāḥ
Accusativedurdagdham durdagdhau durdagdhān
Instrumentaldurdagdhena durdagdhābhyām durdagdhaiḥ durdagdhebhiḥ
Dativedurdagdhāya durdagdhābhyām durdagdhebhyaḥ
Ablativedurdagdhāt durdagdhābhyām durdagdhebhyaḥ
Genitivedurdagdhasya durdagdhayoḥ durdagdhānām
Locativedurdagdhe durdagdhayoḥ durdagdheṣu

Compound durdagdha -

Adverb -durdagdham -durdagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria