Declension table of ?durdāntā

Deva

FeminineSingularDualPlural
Nominativedurdāntā durdānte durdāntāḥ
Vocativedurdānte durdānte durdāntāḥ
Accusativedurdāntām durdānte durdāntāḥ
Instrumentaldurdāntayā durdāntābhyām durdāntābhiḥ
Dativedurdāntāyai durdāntābhyām durdāntābhyaḥ
Ablativedurdāntāyāḥ durdāntābhyām durdāntābhyaḥ
Genitivedurdāntāyāḥ durdāntayoḥ durdāntānām
Locativedurdāntāyām durdāntayoḥ durdāntāsu

Adverb -durdāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria